A Review Of bhairav kavach

Wiki Article

आपदुद्धारणो देवो भैरवः परिकीर्तितः ।



भैरवं कवचं ब्रूहि यदि चास्ति कृपा मयि ॥ १॥

ऊर्ध्वं पातु विधाता च पाताले नन्दको विभुः ।



हाकिनी पुत्रकः पातु दारांस्तु लाकिनी सुतः।।

आयुर्विद्या यशो धर्मं बलं चैव न संशयः ।

लज्जाबीजं तथा विद्यान्मुक्तिदं परिकीर्तितम् ॥ ९॥

೧೫

॥ इति रुद्रयामले महातन्त्रे महाकालभैरवकवचं सम्पूर्णम्॥

वायव्यां मां कपाली च नित्यं पायात् सुरेश्वरः ॥

कोटिजन्मार्जितं पापं तस्य नश्यति तत्क्षणात् ।

भीषणो भैरवः पातु उत्तरास्यां तु सर्वदा ।

तस्मात् सर्वप्रयत्नेन get more info दुर्लभं पापचेतसाम्

Report this wiki page